Original

तं वाजिपादातरथौघजालैरनेकसाहस्रशतैर्ददर्श ।किरीटिनं संपरिवार्यमाणं शिनेर्नप्ता वारणयूथपैश्च ॥ ७५ ॥

Segmented

तम् वाजि-पादात-रथ-ओघ-जालैः अनेक-साहस्र-शतैः ददर्श किरीटिनम् संपरिवार्यमाणम् शिनेः नप्ता वारण-यूथपैः च

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
वाजि वाजिन् pos=n,comp=y
पादात पादात pos=n,comp=y
रथ रथ pos=n,comp=y
ओघ ओघ pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
अनेक अनेक pos=a,comp=y
साहस्र साहस्र pos=a,comp=y
शतैः शत pos=n,g=n,c=3,n=p
ददर्श दृश् pos=v,p=3,n=s,l=lit
किरीटिनम् किरीटिन् pos=n,g=m,c=2,n=s
संपरिवार्यमाणम् संपरिवारय् pos=va,g=m,c=2,n=s,f=part
शिनेः शिनि pos=n,g=m,c=6,n=s
नप्ता नप्तृ pos=n,g=m,c=1,n=s
वारण वारण pos=n,comp=y
यूथपैः यूथप pos=n,g=m,c=3,n=p
pos=i