Original

प्राच्याश्च सौवीरगणाश्च सर्वे वसातयः क्षुद्रकमालवाश्च ।किरीटिनं त्वरमाणाभिसस्रुर्निदेशगाः शांतनवस्य राज्ञः ॥ ७४ ॥

Segmented

प्राच्याः च सौवीर-गणाः च सर्वे वसातयः क्षुद्रक-मालवाः च किरीटिनम् त्वः अभिसस्रुः निदेश-गाः शांतनवस्य राज्ञः

Analysis

Word Lemma Parse
प्राच्याः प्राच्य pos=n,g=m,c=1,n=p
pos=i
सौवीर सौवीर pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
वसातयः वसाति pos=n,g=m,c=1,n=p
क्षुद्रक क्षुद्रक pos=n,comp=y
मालवाः मालव pos=n,g=m,c=1,n=p
pos=i
किरीटिनम् किरीटिन् pos=n,g=m,c=2,n=s
त्वः त्वर् pos=va,g=f,c=1,n=s,f=part
अभिसस्रुः अभिसृ pos=v,p=3,n=p,l=lit
निदेश निदेश pos=n,comp=y
गाः pos=a,g=m,c=1,n=p
शांतनवस्य शांतनव pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s