Original

द्रोणो विकर्णोऽथ जयद्रथश्च भूरिश्रवाः कृतवर्मा कृपश्च ।श्रुतायुरम्बष्ठपतिश्च राजा विन्दानुविन्दौ च सुदक्षिणश्च ॥ ७३ ॥

Segmented

द्रोणो विकर्णो ऽथ जयद्रथः च भूरिश्रवाः कृतवर्मा कृपः च श्रुतायुः अम्बष्ठ-पतिः च राजा विन्द-अनुविन्दौ च सुदक्षिणः च

Analysis

Word Lemma Parse
द्रोणो द्रोण pos=n,g=m,c=1,n=s
विकर्णो विकर्ण pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s
pos=i
भूरिश्रवाः भूरिश्रवस् pos=n,g=m,c=1,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
श्रुतायुः श्रुतायुस् pos=n,g=m,c=1,n=s
अम्बष्ठ अम्बष्ठ pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
विन्द विन्द pos=n,comp=y
अनुविन्दौ अनुविन्द pos=n,g=m,c=1,n=d
pos=i
सुदक्षिणः सुदक्षिण pos=n,g=m,c=1,n=s
pos=i