Original

तेषां बहुत्वाद्धि भृशं शराणां दिशोऽथ सर्वाः पिहिता बभूवुः ।न चान्तरिक्षं न दिशो न भूमिर्न भास्करोऽदृश्यत रश्मिमाली ।ववुश्च वातास्तुमुलाः सधूमा दिशश्च सर्वाः क्षुभिता बभूवुः ॥ ७२ ॥

Segmented

तेषाम् बहु-त्वात् हि भृशम् शराणाम् दिशो ऽथ सर्वाः पिहिता बभूवुः न च अन्तरिक्षम् न दिशो न भूमिः न भास्करो ऽदृश्यत रश्मिमाली ववुः च वाताः तुमुलाः स धूमाः दिशः च सर्वाः क्षुभिता बभूवुः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
बहु बहु pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
हि हि pos=i
भृशम् भृशम् pos=i
शराणाम् शर pos=n,g=m,c=6,n=p
दिशो दिश् pos=n,g=f,c=1,n=p
ऽथ अथ pos=i
सर्वाः सर्व pos=n,g=f,c=1,n=p
पिहिता पिधा pos=va,g=f,c=1,n=p,f=part
बभूवुः भू pos=v,p=3,n=p,l=lit
pos=i
pos=i
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=1,n=s
pos=i
दिशो दिश् pos=n,g=f,c=1,n=p
pos=i
भूमिः भूमि pos=n,g=f,c=1,n=s
pos=i
भास्करो भास्कर pos=n,g=m,c=1,n=s
ऽदृश्यत दृश् pos=v,p=3,n=s,l=lan
रश्मिमाली रश्मिमालिन् pos=n,g=m,c=1,n=s
ववुः वा pos=v,p=3,n=p,l=lit
pos=i
वाताः वात pos=n,g=m,c=1,n=p
तुमुलाः तुमुल pos=a,g=m,c=1,n=p
pos=i
धूमाः धूम pos=n,g=m,c=1,n=p
दिशः दिश् pos=n,g=f,c=1,n=p
pos=i
सर्वाः सर्व pos=n,g=f,c=1,n=p
क्षुभिता क्षुभ् pos=va,g=f,c=1,n=p,f=part
बभूवुः भू pos=v,p=3,n=p,l=lit