Original

अर्जुनोऽपि शरैस्तीक्ष्णैर्वध्यमानो हि संयुगे ।कर्तव्यं नाभिजानाति रणे भीष्मस्य गौरवात् ॥ ७० ॥

Segmented

अर्जुनो ऽपि शरैः तीक्ष्णैः वध्यमानो हि संयुगे कर्तव्यम् न अभिजानाति रणे भीष्मस्य गौरवात्

Analysis

Word Lemma Parse
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
शरैः शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
वध्यमानो वध् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
कर्तव्यम् कर्तव्य pos=n,g=n,c=2,n=s
pos=i
अभिजानाति अभिज्ञा pos=v,p=3,n=s,l=lat
रणे रण pos=n,g=m,c=7,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
गौरवात् गौरव pos=n,g=n,c=5,n=s