Original

तिष्ठ स्थितोऽस्मि विद्ध्येनं निवर्तस्व स्थिरो भव ।स्थितोऽस्मि प्रहरस्वेति शब्दाः श्रूयन्त सर्वशः ॥ ७ ॥

Segmented

तिष्ठ स्थितो ऽस्मि विद्धि एनम् निवर्तस्व स्थिरो भव स्थितो ऽस्मि प्रहरस्व इति शब्दाः श्रूयन्त सर्वशः

Analysis

Word Lemma Parse
तिष्ठ स्था pos=v,p=2,n=s,l=lot
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
विद्धि विद् pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
निवर्तस्व निवृत् pos=v,p=2,n=s,l=lot
स्थिरो स्थिर pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
प्रहरस्व प्रहृ pos=v,p=2,n=s,l=lot
इति इति pos=i
शब्दाः शब्द pos=n,g=m,c=1,n=p
श्रूयन्त श्रु pos=v,p=3,n=p,l=lan
सर्वशः सर्वशस् pos=i