Original

सोऽहं भीष्मं निहन्म्यद्य पाण्डवार्थाय दंशितः ।भारमेतं विनेष्यामि पाण्डवानां महात्मनाम् ॥ ६९ ॥

Segmented

सो ऽहम् भीष्मम् निहन्मि अद्य पाण्डव-अर्थाय दंशितः भारम् एतम् विनेष्यामि पाण्डवानाम् महात्मनाम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
निहन्मि निहन् pos=v,p=1,n=s,l=lat
अद्य अद्य pos=i
पाण्डव पाण्डव pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
दंशितः दंशय् pos=va,g=m,c=1,n=s,f=part
भारम् भार pos=n,g=m,c=2,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
विनेष्यामि विनी pos=v,p=1,n=s,l=lrt
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p