Original

द्रवते च महत्सैन्यं पाण्डवस्य महात्मनः ।एते च कौरवास्तूर्णं प्रभग्नान्दृश्य सोमकान् ।आद्रवन्ति रणे हृष्टा हर्षयन्तः पितामहम् ॥ ६८ ॥

Segmented

द्रवते च महत् सैन्यम् पाण्डवस्य महात्मनः एते च कौरवाः तूर्णम् प्रभग्नान् दृश्य सोमकान् आद्रवन्ति रणे हृष्टा हर्षयन्तः पितामहम्

Analysis

Word Lemma Parse
द्रवते द्रु pos=v,p=3,n=s,l=lat
pos=i
महत् महत् pos=a,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
एते एतद् pos=n,g=m,c=1,n=p
pos=i
कौरवाः कौरव pos=n,g=m,c=1,n=p
तूर्णम् तूर्णम् pos=i
प्रभग्नान् प्रभञ्ज् pos=va,g=m,c=2,n=p,f=part
दृश्य दृश् pos=vi
सोमकान् सोमक pos=n,g=m,c=2,n=p
आद्रवन्ति आद्रु pos=v,p=3,n=p,l=lat
रणे रण pos=n,g=m,c=7,n=s
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
हर्षयन्तः हर्षय् pos=va,g=m,c=1,n=p,f=part
पितामहम् पितामह pos=n,g=m,c=2,n=s