Original

एकाह्ना हि रणे भीष्मो नाशयेद्देवदानवान् ।किमु पाण्डुसुतान्युद्धे सबलान्सपदानुगान् ॥ ६७ ॥

Segmented

एक-अह्ना हि रणे भीष्मो नाशयेद् देव-दानवान् किमु पाण्डु-सुतान् युद्धे स बलान् स पदानुगान्

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
अह्ना अहर् pos=n,g=n,c=3,n=s
हि हि pos=i
रणे रण pos=n,g=m,c=7,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
नाशयेद् नाशय् pos=v,p=3,n=s,l=vidhilin
देव देव pos=n,comp=y
दानवान् दानव pos=n,g=m,c=2,n=p
किमु किमु pos=i
पाण्डु पाण्डु pos=n,comp=y
सुतान् सुत pos=n,g=m,c=2,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
pos=i
बलान् बल pos=n,g=m,c=2,n=p
pos=i
पदानुगान् पदानुग pos=a,g=m,c=2,n=p