Original

वरान्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान् ।युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले ॥ ६५ ॥

Segmented

वरान् वरान् विनिघ्नन्तम् पाण्डु-पुत्रस्य सैनिकान् युगान्तम् इव कुर्वाणम् भीष्मम् यौधिष्ठिरे बले

Analysis

Word Lemma Parse
वरान् वर pos=a,g=m,c=2,n=p
वरान् वर pos=a,g=m,c=2,n=p
विनिघ्नन्तम् विनिहन् pos=va,g=m,c=2,n=s,f=part
पाण्डु पाण्डु pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
सैनिकान् सैनिक pos=n,g=m,c=2,n=p
युगान्तम् युगान्त pos=n,g=m,c=2,n=s
इव इव pos=i
कुर्वाणम् कृ pos=va,g=m,c=2,n=s,f=part
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
यौधिष्ठिरे यौधिष्ठिर pos=a,g=n,c=7,n=s
बले बल pos=n,g=n,c=7,n=s