Original

भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि ।प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः ॥ ६४ ॥

Segmented

भीष्मम् च शर-वर्षाणि सृजन्तम् अनिशम् युधि प्रतपन्तम् इव आदित्यम् मध्यम् आसाद्य सेनयोः

Analysis

Word Lemma Parse
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
pos=i
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
सृजन्तम् सृज् pos=va,g=m,c=2,n=s,f=part
अनिशम् अनिशम् pos=i
युधि युध् pos=n,g=f,c=7,n=s
प्रतपन्तम् प्रतप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
मध्यम् मध्य pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
सेनयोः सेना pos=n,g=f,c=6,n=d