Original

ततः कृष्णस्तु समरे दृष्ट्वा भीष्मपराक्रमम् ।संप्रेक्ष्य च महाबाहुः पार्थस्य मृदुयुद्धताम् ॥ ६३ ॥

Segmented

ततः कृष्णः तु समरे दृष्ट्वा भीष्म-पराक्रमम् सम्प्रेक्ष्य च महा-बाहुः पार्थस्य मृदु-युद्ध-ताम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
दृष्ट्वा दृश् pos=vi
भीष्म भीष्म pos=n,comp=y
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
मृदु मृदु pos=a,comp=y
युद्ध युद्ध pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s