Original

वार्ष्णेयं च शरैस्तीक्ष्णैः कम्पयामास रोषितः ।मुहुरभ्युत्स्मयन्भीष्मः प्रहस्य स्वनवत्तदा ॥ ६२ ॥

Segmented

वार्ष्णेयम् च शरैः तीक्ष्णैः कम्पयामास रोषितः मुहुः अभ्युत्स्मयन् भीष्मः प्रहस्य स्वनवत् तदा

Analysis

Word Lemma Parse
वार्ष्णेयम् वार्ष्णेय pos=n,g=m,c=2,n=s
pos=i
शरैः शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
कम्पयामास कम्पय् pos=v,p=3,n=s,l=lit
रोषितः रोषय् pos=va,g=m,c=1,n=s,f=part
मुहुः मुहुर् pos=i
अभ्युत्स्मयन् अभ्युत्स्मि pos=va,g=m,c=1,n=s,f=part
भीष्मः भीष्म pos=n,g=m,c=1,n=s
प्रहस्य प्रहस् pos=vi
स्वनवत् स्वनवत् pos=a,g=n,c=2,n=s
तदा तदा pos=i