Original

पुनश्चापि सुसंक्रुद्धः शरैः संनतपर्वभिः ।कृष्णयोर्युधि संरब्धो भीष्मो व्यावारयद्दिशः ॥ ६१ ॥

Segmented

पुनः च अपि सु संक्रुद्धः शरैः संनत-पर्वभिः कृष्णयोः युधि संरब्धो भीष्मो व्यावारयद् दिशः

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
pos=i
अपि अपि pos=i
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
कृष्णयोः कृष्ण pos=n,g=m,c=6,n=d
युधि युध् pos=n,g=f,c=7,n=s
संरब्धो संरभ् pos=va,g=m,c=1,n=s,f=part
भीष्मो भीष्म pos=n,g=m,c=1,n=s
व्यावारयद् व्यावारय् pos=v,p=3,n=s,l=lan
दिशः दिश् pos=n,g=f,c=2,n=p