Original

धनुषां कूजतां तत्र तलानां चाभिहन्यताम् ।महान्समभवच्छब्दो गिरीणामिव दीर्यताम् ॥ ६ ॥

Segmented

धनुषाम् कूजताम् तत्र तलानाम् च अभिहन् महान् समभवत् शब्दः गिरीणाम् इव दीर्यताम्

Analysis

Word Lemma Parse
धनुषाम् धनुस् pos=n,g=n,c=6,n=p
कूजताम् कूज् pos=va,g=n,c=6,n=p,f=part
तत्र तत्र pos=i
तलानाम् तल pos=n,g=n,c=6,n=p
pos=i
अभिहन् अभिहन् pos=va,g=n,c=6,n=p,f=part
महान् महत् pos=a,g=m,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
शब्दः शब्द pos=n,g=m,c=1,n=s
गिरीणाम् गिरि pos=n,g=m,c=6,n=p
इव इव pos=i
दीर्यताम् दृ pos=va,g=m,c=6,n=p,f=part