Original

तथापि भीष्मः सुदृढं वासुदेवधनंजयौ ।विव्याध निशितैर्बाणैः सर्वगात्रेषु मारिष ॥ ५९ ॥

Segmented

तथा अपि भीष्मः सु दृढम् वासुदेव-धनंजयौ विव्याध निशितैः बाणैः सर्व-गात्रेषु मारिष

Analysis

Word Lemma Parse
तथा तथा pos=i
अपि अपि pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
सु सु pos=i
दृढम् दृढम् pos=i
वासुदेव वासुदेव pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=2,n=d
विव्याध व्यध् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
सर्व सर्व pos=n,comp=y
गात्रेषु गात्र pos=n,g=n,c=7,n=p
मारिष मारिष pos=n,g=m,c=8,n=s