Original

इति पार्थं प्रशस्याथ प्रगृह्यान्यन्महद्धनुः ।मुमोच समरे वीरः शरान्पार्थरथं प्रति ॥ ५७ ॥

Segmented

इति पार्थम् प्रशस्य अथ प्रगृह्य अन्यत् महत् धनुः मुमोच समरे वीरः शरान् पार्थ-रथम् प्रति

Analysis

Word Lemma Parse
इति इति pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
प्रशस्य प्रशंस् pos=vi
अथ अथ pos=i
प्रगृह्य प्रग्रह् pos=vi
अन्यत् अन्य pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
वीरः वीर pos=n,g=m,c=1,n=s
शरान् शर pos=n,g=m,c=2,n=p
पार्थ पार्थ pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i