Original

त्वय्येवैतद्युक्तरूपं महत्कर्म धनंजय ।प्रीतोऽस्मि सुदृढं पुत्र कुरु युद्धं मया सह ॥ ५६ ॥

Segmented

त्वे एव एतत् युक्त-रूपम् महत् कर्म धनंजय प्रीतो ऽस्मि सु दृढम् पुत्र कुरु युद्धम् मया सह

Analysis

Word Lemma Parse
त्वे त्वद् pos=n,g=,c=7,n=s
एव एव pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
युक्त युज् pos=va,comp=y,f=part
रूपम् रूप pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
धनंजय धनंजय pos=n,g=m,c=8,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
सु सु pos=i
दृढम् दृढम् pos=i
पुत्र पुत्र pos=n,g=m,c=8,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
युद्धम् युद्ध pos=n,g=n,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i