Original

तस्य तत्पूजयामास लाघवं शंतनोः सुतः ।साधु पार्थ महाबाहो साधु भो पाण्डुनन्दन ॥ ५५ ॥

Segmented

तस्य तत् पूजयामास लाघवम् शंतनोः सुतः साधु पार्थ महा-बाहो साधु भो पाण्डु-नन्दन

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
लाघवम् लाघव pos=n,g=n,c=2,n=s
शंतनोः शंतनु pos=n,g=m,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
साधु साधु pos=a,g=n,c=1,n=s
भो भो pos=i
पाण्डु पाण्डु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s