Original

क्षणेन स रथस्तस्य सहयः सहसारथिः ।शरवर्षेण महता संछन्नो न प्रकाशते ॥ ५० ॥

Segmented

क्षणेन स रथः तस्य स हयः सह सारथिः शर-वर्षेण महता संछन्नो न प्रकाशते

Analysis

Word Lemma Parse
क्षणेन क्षण pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
रथः रथ pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
हयः हय pos=n,g=m,c=1,n=s
सह सह pos=i
सारथिः सारथि pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
संछन्नो संछद् pos=va,g=m,c=1,n=s,f=part
pos=i
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat