Original

प्रावर्तत ततो युद्धं तुमुलं लोमहर्षणम् ।अस्माकं पाण्डवैः सार्धमनयात्तव भारत ॥ ५ ॥

Segmented

प्रावर्तत ततो युद्धम् तुमुलम् लोम-हर्षणम् अस्माकम् पाण्डवैः सार्धम् अनयात् तव भारत

Analysis

Word Lemma Parse
प्रावर्तत प्रवृत् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
अनयात् अनय pos=n,g=m,c=5,n=s
तव त्वद् pos=n,g=,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s