Original

एवमुक्तः प्रत्युवाच वासुदेवं धनंजयः ।चोदयाश्वान्यतो भीष्मो विगाह्यैतद्बलार्णवम् ॥ ४६ ॥

Segmented

एवम् उक्तः प्रत्युवाच वासुदेवम् धनंजयः चोदय अश्वान् यतो भीष्मो विगाह्य एतत् बल-अर्णवम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
चोदय चोदय् pos=v,p=2,n=s,l=lot
अश्वान् अश्व pos=n,g=m,c=2,n=p
यतो यतस् pos=i
भीष्मो भीष्म pos=n,g=m,c=1,n=s
विगाह्य विगाह् pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
बल बल pos=n,comp=y
अर्णवम् अर्णव pos=n,g=n,c=2,n=s