Original

बीभत्सो पश्य सैन्यं स्वं भज्यमानं समन्ततः ।द्रवतश्च महीपालान्सर्वान्यौधिष्ठिरे बले ॥ ४४ ॥

Segmented

बीभत्सो पश्य सैन्यम् स्वम् भज्यमानम् समन्ततः द्रु च महीपालान् सर्वान् यौधिष्ठिरे बले

Analysis

Word Lemma Parse
बीभत्सो बीभत्सु pos=n,g=m,c=8,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
भज्यमानम् भञ्ज् pos=va,g=n,c=2,n=s,f=part
समन्ततः समन्ततः pos=i
द्रु द्रु pos=va,g=m,c=2,n=p,f=part
pos=i
महीपालान् महीपाल pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
यौधिष्ठिरे यौधिष्ठिर pos=a,g=n,c=7,n=s
बले बल pos=n,g=n,c=7,n=s