Original

सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति संयुगे ।इति तत्कुरु कौन्तेय सत्यं वाक्यमरिंदम ॥ ४३ ॥

Segmented

स अनुबन्धान् हनिष्यामि ये माम् योत्स्यन्ति संयुगे इति तत् कुरु कौन्तेय सत्यम् वाक्यम् अरिंदम

Analysis

Word Lemma Parse
pos=i
अनुबन्धान् अनुबन्ध pos=n,g=m,c=2,n=p
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
ये यद् pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
योत्स्यन्ति युध् pos=v,p=3,n=p,l=lrt
संयुगे संयुग pos=n,g=n,c=7,n=s
इति इति pos=i
तत् तद् pos=n,g=n,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
सत्यम् सत्य pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s