Original

यत्त्वया कथितं वीर पुरा राज्ञां समागमे ।भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान् ॥ ४२ ॥

Segmented

यत् त्वया कथितम् वीर पुरा राज्ञाम् समागमे भीष्म-द्रोण-मुखान् सर्वान् धार्तराष्ट्रस्य सैनिकान्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
वीर वीर pos=n,g=m,c=8,n=s
पुरा पुरा pos=i
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
समागमे समागम pos=n,g=m,c=7,n=s
भीष्म भीष्म pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
मुखान् मुख pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
सैनिकान् सैनिक pos=n,g=m,c=2,n=p