Original

सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव ।अभ्ययाज्जवनैरश्वैः पाण्डवानामनीकिनीम् ।महत्या सेनया गुप्तस्तव पुत्रैश्च सर्वशः ॥ ४ ॥

Segmented

सर्व-धर्म-विशेष-ज्ञः पिता देवव्रतः ते अभ्ययात् जवनैः अश्वैः पाण्डवानाम् अनीकिनीम् महत्या सेनया गुप्तः ते पुत्रैः च सर्वशः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
विशेष विशेष pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
देवव्रतः देवव्रत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
जवनैः जवन pos=a,g=m,c=3,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अनीकिनीम् अनीकिनी pos=n,g=f,c=2,n=s
महत्या महत् pos=a,g=f,c=3,n=s
सेनया सेना pos=n,g=f,c=3,n=s
गुप्तः गुप् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
pos=i
सर्वशः सर्वशस् pos=i