Original

यो यो भीष्मं नरव्याघ्रमभ्येति युधि कश्चन ।मुहूर्तदृष्टः स मया पातितो भुवि दृश्यते ॥ ३१ ॥

Segmented

यो यो भीष्मम् नर-व्याघ्रम् अभ्येति युधि कश्चन मुहूर्त-दृष्टः स मया पातितो भुवि दृश्यते

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
नर नर pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
अभ्येति अभी pos=v,p=3,n=s,l=lat
युधि युध् pos=n,g=f,c=7,n=s
कश्चन कश्चन pos=n,g=m,c=1,n=s
मुहूर्त मुहूर्त pos=n,comp=y
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
पातितो पातय् pos=va,g=m,c=1,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat