Original

द्वौ त्रीनपि गजारोहान्पिण्डितान्वर्मितानपि ।नाराचेन सुतीक्ष्णेन निजघान पिता तव ॥ ३० ॥

Segmented

द्वौ त्रीन् अपि गज-आरोहान् पिण्डितान् वर्मितान् अपि नाराचेन सु तीक्ष्णेन निजघान पिता तव

Analysis

Word Lemma Parse
द्वौ द्वि pos=n,g=m,c=2,n=d
त्रीन् त्रि pos=n,g=m,c=2,n=p
अपि अपि pos=i
गज गज pos=n,comp=y
आरोहान् आरोह pos=n,g=m,c=2,n=p
पिण्डितान् पिण्डय् pos=va,g=m,c=2,n=p,f=part
वर्मितान् वर्मित pos=a,g=m,c=2,n=p
अपि अपि pos=i
नाराचेन नाराच pos=n,g=m,c=3,n=s
सु सु pos=i
तीक्ष्णेन तीक्ष्ण pos=a,g=m,c=3,n=s
निजघान निहन् pos=v,p=3,n=s,l=lit
पिता पितृ pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s