Original

भिनत्त्येकेन बाणेन सुमुक्तेन पतत्रिणा ।गजकङ्कटसंनाहं वज्रेणेवाचलोत्तमम् ॥ २९ ॥

Segmented

भिनत्ति एकेन बाणेन सु मुक्तेन पतत्रिणा गज-कङ्कट-संनाहम् वज्रेण इव अचल-उत्तमम्

Analysis

Word Lemma Parse
भिनत्ति भिद् pos=v,p=3,n=s,l=lat
एकेन एक pos=n,g=m,c=3,n=s
बाणेन बाण pos=n,g=m,c=3,n=s
सु सु pos=i
मुक्तेन मुच् pos=va,g=m,c=3,n=s,f=part
पतत्रिणा पतत्रिन् pos=n,g=m,c=3,n=s
गज गज pos=n,comp=y
कङ्कट कङ्कट pos=n,comp=y
संनाहम् संनाह pos=n,g=m,c=2,n=s
वज्रेण वज्र pos=n,g=m,c=3,n=s
इव इव pos=i
अचल अचल pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s