Original

न हि मोघः शरः कश्चिदासीद्भीष्मस्य संयुगे ।नरनागाश्वकायेषु बहुत्वाल्लघुवेधिनः ॥ २८ ॥

Segmented

न हि मोघः शरः कश्चिद् आसीद् भीष्मस्य संयुगे नर-नाग-अश्व-कायेषु बहु-त्वात् लघु-वेधिनः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
मोघः मोघ pos=a,g=m,c=1,n=s
शरः शर pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
नर नर pos=n,comp=y
नाग नाग pos=n,comp=y
अश्व अश्व pos=n,comp=y
कायेषु काय pos=n,g=m,c=7,n=p
बहु बहु pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
लघु लघु pos=a,comp=y
वेधिनः वेधिन् pos=a,g=m,c=6,n=s