Original

शलभा इव राजानः पतन्ति विधिचोदिताः ।भीष्माग्निमभि संक्रुद्धं विनाशाय सहस्रशः ॥ २७ ॥

Segmented

शलभा इव राजानः पतन्ति विधि-चोदिताः भीष्म-अग्निम् अभि संक्रुद्धम् विनाशाय सहस्रशः

Analysis

Word Lemma Parse
शलभा शलभ pos=n,g=m,c=1,n=p
इव इव pos=i
राजानः राजन् pos=n,g=m,c=1,n=p
पतन्ति पत् pos=v,p=3,n=p,l=lat
विधि विधि pos=n,comp=y
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part
भीष्म भीष्म pos=n,comp=y
अग्निम् अग्नि pos=n,g=m,c=2,n=s
अभि अभि pos=i
संक्रुद्धम् संक्रुध् pos=va,g=m,c=2,n=s,f=part
विनाशाय विनाश pos=n,g=m,c=4,n=s
सहस्रशः सहस्रशस् pos=i