Original

कुर्वाणं समरे कर्म सूदयानं च वाहिनीम् ।व्याक्रोशन्त रणे तत्र वीरा बहुविधं बहु ।अमानुषेण रूपेण चरन्तं पितरं तव ॥ २६ ॥

Segmented

कुर्वाणम् समरे कर्म सूदयानम् च वाहिनीम् व्याक्रोशन्त रणे तत्र वीरा बहुविधम् बहु अमानुषेण रूपेण चरन्तम् पितरम् तव

Analysis

Word Lemma Parse
कुर्वाणम् कृ pos=va,g=m,c=2,n=s,f=part
समरे समर pos=n,g=m,c=7,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
सूदयानम् सूदय् pos=va,g=m,c=2,n=s,f=part
pos=i
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
व्याक्रोशन्त व्याक्रुश् pos=v,p=3,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s
तत्र तत्र pos=i
वीरा वीर pos=n,g=m,c=1,n=p
बहुविधम् बहुविध pos=a,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
अमानुषेण अमानुष pos=a,g=n,c=3,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
चरन्तम् चर् pos=va,g=m,c=2,n=s,f=part
पितरम् पितृ pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s