Original

न चैनं पाण्डवेयानां कश्चिच्छक्नोति वीक्षितुम् ।विशिखानेव पश्यन्ति भीष्मचापच्युतान्बहून् ॥ २५ ॥

Segmented

न च एनम् पाण्डवेयानाम् कश्चिद् शक्नोति वीक्षितुम् विशिखान् एव पश्यन्ति भीष्म-चाप-च्युतान् बहून्

Analysis

Word Lemma Parse
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पाण्डवेयानाम् पाण्डवेय pos=n,g=m,c=6,n=p
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
शक्नोति शक् pos=v,p=3,n=s,l=lat
वीक्षितुम् वीक्ष् pos=vi
विशिखान् विशिख pos=n,g=m,c=2,n=p
एव एव pos=i
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
भीष्म भीष्म pos=n,comp=y
चाप चाप pos=n,comp=y
च्युतान् च्यु pos=va,g=m,c=2,n=p,f=part
बहून् बहु pos=a,g=m,c=2,n=p