Original

उदीच्यां चैनमालोक्य दक्षिणस्यां पुनः प्रभो ।एवं स समरे वीरो गाङ्गेयः प्रत्यदृश्यत ॥ २४ ॥

Segmented

उदीच्याम् च एनम् आलोक्य दक्षिणस्याम् पुनः प्रभो एवम् स समरे वीरो गाङ्गेयः प्रत्यदृश्यत

Analysis

Word Lemma Parse
उदीच्याम् उदञ्च् pos=a,g=f,c=7,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
आलोक्य आलोकय् pos=vi
दक्षिणस्याम् दक्षिण pos=a,g=f,c=7,n=s
पुनः पुनर् pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
वीरो वीर pos=n,g=m,c=1,n=s
गाङ्गेयः गाङ्गेय pos=n,g=m,c=1,n=s
प्रत्यदृश्यत प्रतिदृश् pos=v,p=3,n=s,l=lan