Original

मायाकृतात्मानमिव भीष्मं तत्र स्म मेनिरे ।पूर्वस्यां दिशि तं दृष्ट्वा प्रतीच्यां ददृशुर्जनाः ॥ २३ ॥

Segmented

माया-कृत-आत्मानम् इव भीष्मम् तत्र स्म मेनिरे पूर्वस्याम् दिशि तम् दृष्ट्वा प्रतीच्याम् ददृशुः जनाः

Analysis

Word Lemma Parse
माया माया pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
इव इव pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
स्म स्म pos=i
मेनिरे मन् pos=v,p=3,n=p,l=lit
पूर्वस्याम् पूर्व pos=n,g=f,c=7,n=s
दिशि दिश् pos=n,g=f,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
प्रतीच्याम् प्रत्यञ्च् pos=a,g=f,c=7,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
जनाः जन pos=n,g=m,c=1,n=p