Original

तमेकं समरे शूरं पाण्डवाः सृञ्जयास्तथा ।अनेकशतसाहस्रं समपश्यन्त लाघवात् ॥ २२ ॥

Segmented

तम् एकम् समरे शूरम् पाण्डवाः सृञ्जयाः तथा अनेक-शत-साहस्रम् समपश्यन्त लाघवात्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
तथा तथा pos=i
अनेक अनेक pos=a,comp=y
शत शत pos=n,comp=y
साहस्रम् साहस्र pos=a,g=m,c=2,n=s
समपश्यन्त संपश् pos=v,p=3,n=p,l=lan
लाघवात् लाघव pos=n,g=n,c=5,n=s