Original

स नृत्यन्वै रथोपस्थे दर्शयन्पाणिलाघवम् ।अलातचक्रवद्राजंस्तत्र तत्र स्म दृश्यते ॥ २१ ॥

Segmented

स नृत्यन् वै रथोपस्थे दर्शयन् पाणि-लाघवम् अलात-चक्र-वत् राजन् तत्र तत्र स्म दृश्यते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
नृत्यन् नृत् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
रथोपस्थे रथोपस्थ pos=n,g=m,c=7,n=s
दर्शयन् दर्शय् pos=va,g=m,c=1,n=s,f=part
पाणि पाणि pos=n,comp=y
लाघवम् लाघव pos=n,g=n,c=2,n=s
अलात अलात pos=n,comp=y
चक्र चक्र pos=n,comp=y
वत् वत् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
तत्र तत्र pos=i
स्म स्म pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat