Original

भीष्मः किमकरोत्तत्र पाण्डवेयेषु संजय ।पितामहे वा पाञ्चालास्तन्ममाचक्ष्व संजय ॥ २ ॥

Segmented

भीष्मः किम् अकरोत् तत्र पाण्डवेयेषु संजय पितामहे वा पाञ्चालाः तत् मे आचक्ष्व संजय

Analysis

Word Lemma Parse
भीष्मः भीष्म pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
पाण्डवेयेषु पाण्डवेय pos=n,g=m,c=7,n=p
संजय संजय pos=n,g=m,c=8,n=s
पितामहे पितामह pos=n,g=m,c=7,n=s
वा वा pos=i
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
संजय संजय pos=n,g=m,c=8,n=s