Original

आधावाभ्येहि मा गच्छ किं भीतोऽसि क्व यास्यसि ।स्थितोऽहं समरे मा भैरिति चान्ये विचुक्रुशुः ॥ १८ ॥

Segmented

आधाव अभ्येहि मा गच्छ किम् भीतो ऽसि क्व यास्यसि स्थितो ऽहम् समरे मा भैः इति च अन्ये विचुक्रुशुः

Analysis

Word Lemma Parse
आधाव आधाव् pos=v,p=2,n=s,l=lot
अभ्येहि अभी pos=v,p=2,n=s,l=lot
मा मा pos=i
गच्छ गम् pos=v,p=2,n=s,l=lot
किम् किम् pos=i
भीतो भी pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
क्व क्व pos=i
यास्यसि या pos=v,p=2,n=s,l=lrt
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
मा मा pos=i
भैः भी pos=v,p=2,n=s,l=lun_unaug
इति इति pos=i
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
विचुक्रुशुः विक्रुश् pos=v,p=3,n=p,l=lit