Original

तात भ्रातः सखे बन्धो वयस्य मम मातुल ।मा मां परित्यजेत्यन्ये चुक्रुशुः पतिता रणे ॥ १७ ॥

Segmented

तात भ्रातः सखे बन्धो वयस्य मम मातुल मा माम् परित्यज इति अन्ये चुक्रुशुः पतिता रणे

Analysis

Word Lemma Parse
तात तात pos=n,g=m,c=8,n=s
भ्रातः भ्रातृ pos=n,g=m,c=8,n=s
सखे सखि pos=n,g=,c=8,n=s
बन्धो बन्ध pos=n,g=m,c=1,n=s
वयस्य वयस्य pos=n,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
मातुल मातुल pos=n,g=m,c=8,n=s
मा मा pos=i
माम् मद् pos=n,g=,c=2,n=s
परित्यज परित्यज् pos=v,p=2,n=s,l=lot
इति इति pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
चुक्रुशुः क्रुश् pos=v,p=3,n=p,l=lit
पतिता पत् pos=va,g=m,c=1,n=p,f=part
रणे रण pos=n,g=m,c=7,n=s