Original

विनिर्भिन्नाः शरैः केचिदन्तपीडाविकर्षिणः ।अभीताः समरे शत्रूनभ्यधावन्त दंशिताः ॥ १६ ॥

Segmented

विनिर्भिन्नाः शरैः केचिद् अन्त-पीडा-विकर्षिन् अभीताः समरे शत्रून् अभ्यधावन्त दंशिताः

Analysis

Word Lemma Parse
विनिर्भिन्नाः विनिर्भिद् pos=va,g=m,c=1,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अन्त अन्त pos=n,comp=y
पीडा पीडा pos=n,comp=y
विकर्षिन् विकर्षिन् pos=a,g=m,c=1,n=p
अभीताः अभीत pos=a,g=m,c=1,n=p
समरे समर pos=n,g=n,c=7,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
अभ्यधावन्त अभिधाव् pos=v,p=3,n=p,l=lan
दंशिताः दंशय् pos=va,g=m,c=1,n=p,f=part