Original

विकीर्णैः कवचैश्चित्रैर्ध्वजैश्छत्रैश्च मारिष ।शुशुभे तद्रणस्थानं शरदीव नभस्तलम् ॥ १५ ॥

Segmented

विकीर्णैः कवचैः चित्रैः ध्वजैः छत्रैः च मारिष शुशुभे तद् रण-स्थानम् शरदि इव नभस्तलम्

Analysis

Word Lemma Parse
विकीर्णैः विकृ pos=va,g=n,c=3,n=p,f=part
कवचैः कवच pos=n,g=n,c=3,n=p
चित्रैः चित्र pos=a,g=n,c=3,n=p
ध्वजैः ध्वज pos=n,g=n,c=3,n=p
छत्रैः छत्त्र pos=n,g=n,c=3,n=p
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=1,n=s
रण रण pos=n,comp=y
स्थानम् स्थान pos=n,g=n,c=1,n=s
शरदि शरद् pos=n,g=f,c=7,n=s
इव इव pos=i
नभस्तलम् नभस्तल pos=n,g=n,c=1,n=s