Original

नासीद्रथपथस्तत्र योधैर्युधि निपातितैः ।गजैश्च पतितैर्नीलैर्गिरिशृङ्गैरिवावृतम् ॥ १४ ॥

Segmented

न आसीत् रथ-पथः तत्र योधैः युधि निपातितैः गजैः च पतितैः नीलैः गिरि-शृङ्गैः इव आवृतम्

Analysis

Word Lemma Parse
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
रथ रथ pos=n,comp=y
पथः पथ pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
योधैः योध pos=n,g=m,c=3,n=p
युधि युध् pos=n,g=f,c=7,n=s
निपातितैः निपातय् pos=va,g=m,c=3,n=p,f=part
गजैः गज pos=n,g=m,c=3,n=p
pos=i
पतितैः पत् pos=va,g=m,c=3,n=p,f=part
नीलैः नील pos=a,g=m,c=3,n=p
गिरि गिरि pos=n,comp=y
शृङ्गैः शृङ्ग pos=n,g=n,c=3,n=p
इव इव pos=i
आवृतम् आवृ pos=va,g=n,c=1,n=s,f=part