Original

इति ब्रुवन्तः शिबिराणि जग्मुः सर्वे गणा भारत ये त्वदीयाः ।उल्कासहस्रैश्च सुसंप्रदीप्तैर्विभ्राजमानैश्च तथा प्रदीपैः ।किरीटिवित्रासितसर्वयोधा चक्रे निवेशं ध्वजिनी कुरूणाम् ॥ १३२ ॥

Segmented

इति ब्रुवन्तः शिबिराणि जग्मुः सर्वे गणा भारत ये त्वदीयाः उल्का-सहस्रैः च सु संप्रदीप्तैः विभ्राज् च तथा प्रदीपैः किरीटिन्-वित्रासय्-सर्व-योधा चक्रे निवेशम् ध्वजिनी कुरूणाम्

Analysis

Word Lemma Parse
इति इति pos=i
ब्रुवन्तः ब्रू pos=va,g=m,c=1,n=p,f=part
शिबिराणि शिबिर pos=n,g=n,c=2,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
गणा गण pos=n,g=m,c=1,n=p
भारत भारत pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
त्वदीयाः त्वदीय pos=a,g=m,c=1,n=p
उल्का उल्का pos=n,comp=y
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
pos=i
सु सु pos=i
संप्रदीप्तैः संप्रदीप् pos=va,g=n,c=3,n=p,f=part
विभ्राज् विभ्राज् pos=va,g=m,c=3,n=p,f=part
pos=i
तथा तथा pos=i
प्रदीपैः प्रदीप pos=n,g=m,c=3,n=p
किरीटिन् किरीटिन् pos=n,comp=y
वित्रासय् वित्रासय् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
योधा योध pos=n,g=f,c=1,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
निवेशम् निवेश pos=n,g=m,c=2,n=s
ध्वजिनी ध्वजिनी pos=n,g=f,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p