Original

रणे रथानामयुतं निहत्य हता गजाः सप्तशतार्जुनेन ।प्राच्याश्च सौवीरगणाश्च सर्वे निपातिताः क्षुद्रकमालवाश्च ।महत्कृतं कर्म धनंजयेन कर्तुं यथा नार्हति कश्चिदन्यः ॥ १३० ॥

Segmented

रणे रथानाम् अयुतम् निहत्य हता गजाः सप्त-शत-अर्जुनेन प्राच्याः च सौवीर-गणाः च सर्वे निपातिताः क्षुद्रक-मालवाः च महत् कृतम् कर्म धनंजयेन कर्तुम् यथा न अर्हति कश्चिद् अन्यः

Analysis

Word Lemma Parse
रणे रण pos=n,g=m,c=7,n=s
रथानाम् रथ pos=n,g=m,c=6,n=p
अयुतम् अयुत pos=n,g=n,c=2,n=s
निहत्य निहन् pos=vi
हता हन् pos=va,g=m,c=1,n=p,f=part
गजाः गज pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,comp=y
शत शत pos=n,comp=y
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
प्राच्याः प्राच्य pos=n,g=m,c=1,n=p
pos=i
सौवीर सौवीर pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
निपातिताः निपातय् pos=va,g=m,c=1,n=p,f=part
क्षुद्रक क्षुद्रक pos=n,comp=y
मालवाः मालव pos=n,g=m,c=1,n=p
pos=i
महत् महत् pos=a,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
धनंजयेन धनंजय pos=n,g=m,c=3,n=s
कर्तुम् कृ pos=vi
यथा यथा pos=i
pos=i
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s