Original

न दृष्टं न श्रुतं चापि युद्धमेतादृशं नृप ।यथा तव सुतानां च पाण्डवानां च भारत ॥ १३ ॥

Segmented

न दृष्टम् न श्रुतम् च अपि युद्धम् एतादृशम् नृप यथा तव सुतानाम् च पाण्डवानाम् च भारत

Analysis

Word Lemma Parse
pos=i
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
pos=i
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
pos=i
अपि अपि pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
एतादृशम् एतादृश pos=a,g=n,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s
यथा यथा pos=i
तव त्वद् pos=n,g=,c=6,n=s
सुतानाम् सुत pos=n,g=m,c=6,n=p
pos=i
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s