Original

अवाप्य कीर्तिं च यशश्च लोके विजित्य शत्रूंश्च धनंजयोऽपि ।ययौ नरेन्द्रैः सह सोदरैश्च समाप्तकर्मा शिबिरं निशायाम् ।ततः प्रजज्ञे तुमुलः कुरूणां निशामुखे घोरतरः प्रणादः ॥ १२९ ॥

Segmented

अवाप्य कीर्तिम् च यशः च लोके विजित्य शत्रून् च धनंजयो ऽपि ययौ नरेन्द्रैः सह सोदरैः च समाप्त-कर्मा शिबिरम् निशायाम् ततः प्रजज्ञे तुमुलः कुरूणाम् निशा-मुखे घोरतरः प्रणादः

Analysis

Word Lemma Parse
अवाप्य अवाप् pos=vi
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
pos=i
यशः यशस् pos=n,g=n,c=2,n=s
pos=i
लोके लोक pos=n,g=m,c=7,n=s
विजित्य विजि pos=vi
शत्रून् शत्रु pos=n,g=m,c=2,n=p
pos=i
धनंजयो धनंजय pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
ययौ या pos=v,p=3,n=s,l=lit
नरेन्द्रैः नरेन्द्र pos=n,g=m,c=3,n=p
सह सह pos=i
सोदरैः सोदर pos=n,g=m,c=3,n=p
pos=i
समाप्त समाप् pos=va,comp=y,f=part
कर्मा कर्मन् pos=n,g=m,c=1,n=s
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
निशायाम् निशा pos=n,g=f,c=7,n=s
ततः ततस् pos=i
प्रजज्ञे प्रजन् pos=v,p=3,n=s,l=lit
तुमुलः तुमुल pos=a,g=m,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
निशा निशा pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
घोरतरः घोरतर pos=a,g=m,c=1,n=s
प्रणादः प्रणाद pos=n,g=m,c=1,n=s