Original

अथापयानं कुरवः सभीष्माः सद्रोणदुर्योधनबाह्लिकाश्च ।चक्रुर्निशां संधिगतां समीक्ष्य विभावसोर्लोहितराजियुक्ताम् ॥ १२८ ॥

Segmented

अथ अपयानम् कुरवः स भीष्माः स द्रोण-दुर्योधन-बाह्लिकाः च चक्रुः निशाम् संधि-गताम् समीक्ष्य विभावसोः लोहित-राजि-युक्ताम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अपयानम् अपयान pos=n,g=n,c=2,n=s
कुरवः कुरु pos=n,g=m,c=1,n=p
pos=i
भीष्माः भीष्म pos=n,g=m,c=1,n=p
pos=i
द्रोण द्रोण pos=n,comp=y
दुर्योधन दुर्योधन pos=n,comp=y
बाह्लिकाः बाह्लिक pos=n,g=m,c=1,n=p
pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
निशाम् निशा pos=n,g=f,c=2,n=s
संधि संधि pos=n,comp=y
गताम् गम् pos=va,g=f,c=2,n=s,f=part
समीक्ष्य समीक्ष् pos=vi
विभावसोः विभावसु pos=n,g=m,c=6,n=s
लोहित लोहित pos=n,comp=y
राजि राजि pos=n,comp=y
युक्ताम् युज् pos=va,g=f,c=2,n=s,f=part