Original

ततो रविं संहृतरश्मिजालं दृष्ट्वा भृशं शस्त्रपरिक्षताङ्गाः ।तदैन्द्रमस्त्रं विततं सुघोरमसह्यमुद्वीक्ष्य युगान्तकल्पम् ॥ १२७ ॥

Segmented

ततो रविम् संहृ-रश्मि-जालम् दृष्ट्वा भृशम् शस्त्र-परिक्षत-अङ्गाः तद् ऐन्द्रम् अस्त्रम् विततम् सु घोरम् असह्यम् उद्वीक्ष्य युगान्त-कल्पम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
रविम् रवि pos=n,g=m,c=2,n=s
संहृ संहृ pos=va,comp=y,f=part
रश्मि रश्मि pos=n,comp=y
जालम् जाल pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
भृशम् भृशम् pos=i
शस्त्र शस्त्र pos=n,comp=y
परिक्षत परिक्षन् pos=va,comp=y,f=part
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
तद् तद् pos=n,g=n,c=2,n=s
ऐन्द्रम् ऐन्द्र pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
विततम् वितन् pos=va,g=n,c=2,n=s,f=part
सु सु pos=i
घोरम् घोर pos=a,g=n,c=2,n=s
असह्यम् असह्य pos=a,g=n,c=2,n=s
उद्वीक्ष्य उद्वीक्ष् pos=vi
युगान्त युगान्त pos=n,comp=y
कल्पम् कल्प pos=a,g=n,c=2,n=s