Original

ते चेदिपाञ्चालकरूषमत्स्याः पार्थाश्च सर्वे सहिताः प्रणेदुः ।वित्रास्य सेनां ध्वजिनीपतीनां सिंहो मृगाणामिव यूथसंघान् ।विनेदतुस्तावतिहर्षयुक्तौ गाण्डीवधन्वा च जनार्दनश्च ॥ १२६ ॥

Segmented

ते चेदि-पाञ्चाल-करूष-मत्स्याः पार्थाः च सर्वे सहिताः प्रणेदुः वित्रास्य सेनाम् ध्वजिनी-पतीनाम् सिंहो मृगाणाम् इव यूथ-सङ्घान् विनेदतुः तौ अति हर्ष-युक्तौ गाण्डीवधन्वा च जनार्दनः च

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
चेदि चेदि pos=n,comp=y
पाञ्चाल पाञ्चाल pos=n,comp=y
करूष करूष pos=n,comp=y
मत्स्याः मत्स्य pos=n,g=m,c=1,n=p
पार्थाः पार्थ pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
सहिताः सहित pos=a,g=m,c=1,n=p
प्रणेदुः प्रणद् pos=v,p=3,n=p,l=lit
वित्रास्य वित्रासय् pos=vi
सेनाम् सेना pos=n,g=f,c=2,n=s
ध्वजिनी ध्वजिनी pos=n,comp=y
पतीनाम् पति pos=n,g=m,c=6,n=p
सिंहो सिंह pos=n,g=m,c=1,n=s
मृगाणाम् मृग pos=n,g=m,c=6,n=p
इव इव pos=i
यूथ यूथ pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
विनेदतुः विनद् pos=v,p=3,n=d,l=lit
तौ तद् pos=n,g=m,c=1,n=d
अति अति pos=i
हर्ष हर्ष pos=n,comp=y
युक्तौ युज् pos=va,g=m,c=1,n=d,f=part
गाण्डीवधन्वा गाण्डीवधन्वन् pos=n,g=m,c=1,n=s
pos=i
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
pos=i